[DE-SBB] Ms. or. fol. 1676
- Signatur
-
- Ms. or. fol. 1676
- Titel
-
- Adhyātmakalpadrumavṛtti
- Verfasser
- Eigner
- Katalog
-
- Schubring 813
- ↳ wie in Referenz
-
- Adhyātmakalpadrumavṛtti
- Link zum Werk
-
- ist Kommentar zu Adhyātmakalpadruma (Munisundara)
- Thematik
- Region
- Inhalt
-
- Munisundaras Adhyātmakalpadruma mit der Vṛtti des Ratnacandra. Kommentar verfasst saṃvat 1674 [1617]. 2459 Granthas.
- Vollständigkeit
- Sprache
- Schrift
- Textanfang wie in Hs.
-
- Text f. 1b/2a:
athāyaṃ śrīmān śānta-nāma rasādhirājaḥ sakal’āgam’ādi-suśāstrārṇṇavopaniṣad-bhūta-sudhārasāyamāna aihikāmuṣmikānant’ānanda-saṃdoha-sādhanatayā pāramārthikopadeśatayā sarva-rasa-sāra-bhūtatvāt śānta-rasa-bhāvan’ātmĀ’dhyātma-kalpadrumābhidhānaṃ granthāntaraṃ grantha-nipuṇena padya-saṃdarbbheṇa bhavyate.
jaya-śrīr antarārīṇāṃ lebhe yena praśāntitaḥ
taṃ śrī-Vira-jinaṃ natvā rāsaḥ śānto vibhāvyate (1) - Kommentar f. 1b:
praṇata-surāsura-koṭī-koṭīra-maṇī-mayūṣa-mahita-padaṃ
śrīmat-Supārśva-sārvaṃ Maṇḍapadurg’āvalī-ratnaṃ (1)
natvĀ ‘dhyātmasuradruma-vivṛtim ahaṃ svalpa-buddhi-bodhārthaṃ
śrī-Vijayadeva-sūri-prāsād’ādeśatas tanomi mudā (2) yugmaṃ
athāyam iti vyākhyā. atha-śabdo maṅgalārtham . . .
- Text f. 1b/2a:
- Textende
-
- Text f. 60b/62b:
Śānta-rasa-bhavan’ātma Munisundara-sūribhiḥ kṛto granthaḥ
vrahma-spṛhayā ‘dhyeyaḥ sva-para-hito ‘dhyātmakalpatarur eṣaḥ (7) gītyāryā
imam iti matimān adhītya citte
ramayati viramaty ayaṃ bhavād drāk
sa ca niyata-manā rameta cāsmin
saha-bhava-vairi-jaya-śriyā śiva-śrīḥ (8) (278)
iti ṣoḍaśo ‘dhikāraḥ samāptaḥ (16) iti Adhyātmakalpadruma samāptaṃ - Kommentar f. 61b/62b/62 [so!]:
imam itīti vyākhyā. ity amunā prakāreṇa . . . asmin śiva-śrī rametety api vyākhyānam iti maṅgalyaṃ (8) iti ṣoḍaśo ‘dhikāraḥ.
śrī-Śānticandra-vara-vācaka-dugdha-sindhu-
labdha-pratiṣṭa-vara-vācaka-Ratnacandraḥ
Adhyātmakalpaphaladasya cakāra ṭīkāṃ
Tatrādhikāra iti ṣoḍaśa eṣa sārthaḥ (1)
iti navama-śānta-rasa-bhāvanātmā’dhyātmakalpadrumo ‘yaṃ granthaḥ śrī-Muni-sundara-sūribhiḥ samarthitaḥ. atha praśastir likhyate.
śrī-Vīra-paṭṭāmbuja-bhāskar’ābha-
śrīmat-Sudharmā gaṇabhṛd babhūva
adyāpi vāṇī prasarīsarīti
yasya prabhoḥ paṇḍita-tattva-sarā [(1)]
babhūva tat-paṭṭa-paramparāyāṃ
sūrir Jagaccandra iti prasiddhaḥ
yasmād gaṇo ‘yam prathitāvadātaḥ
[ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ] (2)
Paramparāyām api tasya jātaḥ
Sādhu-kriyā-mārga-vikāśa-bhāsvān
Ānanda-pūrvo Vimalāgra-sūrir
jagaj-jan’ānandakaraḥ pratītaḥ (3)
tasyāpi paṭṭe Vijayāgradāna-
sūrir babhūva prabala-pratāpaḥ
rāśiṃ guṇānāṃ kila yasya vārāṃ-
rāśeḥ samānīkurute kavīndraḥ (4)
babhūva sūriḥ kila tasya paṭṭe
śrī-Hīra-pūrvo Vijayo ‘rjita-śrīḥ
lebhe pratiṣṭāṃ kila bhūyasīṃ yo
narendra-lakṣmīndra-kṛtām ajasraṃ (5)
tasyāpi paṭṭe ‘jani sūri-rājaḥ
Senottara-śrī-Vijayāgra-śastrī
tatāra jain’āgama-vārirāśiṃ
nāvā sva-budḍhyottama-bhāgyabhāg yaḥ (6)
vijayate kila tat-pada-sevayā
‘sulabha-sūṛi-pada-pravaṇo gurau
Vijayadeva-gurur garimāmbudhis
Tapagaṇe gagane kim u candramāḥ (7)
śrī-Ānandavimala-guru-śiṣyāḥ śrī-Sahajakuśala-vibudha-va[ rāḥ ]
Lumpāka-matam apāsyāṅgaja-malam iva nirmal’ābhābhāḥ (8)
teṣāṃ ca śiṣya-mukhyāḥ vācaka-vara-Sakalacandra-nāmānaḥ
candra [ ]ca vṛṣṭayo vibudha-vara-peyā (9) iti
śrī-Śānticandrā vara-vācakendrās
teṣāṃ ca śiṣyāḥ bahu-śiṣya-mukhyāḥ
babhūvur uddāma-guṇair upetāḥ
prabhāvakāḥ śrī-jina-śāsanasya (10)
srīmaj-Jambūdvīpaprajñapter vṛtti-vṛttikā-caturāḥ
yeṣāṃ buddhiṃ sura-gurur ap’ īhate viśva-geya-śubha-yaśasāṃ (11) gītyāryā
teṣa1ṃ gurūṇa1ṃ guṇa-sa1gara1ṇa1ṃ
prasa1da-leśaṃ samava1pya cakre
Adhyātmakalpadrumavṛttim enāṃ
paropakṛd vācaka-Ratnacandraḥ (12)
śrī-Vidyamānagacchādhirāja-vara-Vijayadeva-sūrīnāṃ
prapyānujñāṃ Tapagaṇa-gagaṇāṅgaṇa-bhāskara-śrīṇāṃ (13)
yuga-muni-rasa-śiva-māsīrṣe vijayadaśamikā-divase
śukle ‘dhyātmasuradrumavṛttiś cakre mayā lalitā (14) yugmaṃ . . . (17)
iti Adhyātmakalpadumavṛtti Adhyātmakalpalatā-nāmnī saṃpūrṇna
- Text f. 60b/62b:
-
- Verfasser:in
- ↳ Name
-
- Verfasser:in des Grundwerks
- ↳ Name
- Typ
- Formtyp
- Anzahl der Bände
-
- 1
- ↳ Material
- Blattzahl
-
- 64
- Blattformat
-
- 27,6 x 13,6 cm
- Zeilenzahl
-
- Bis 5 Zeilen Text, Kommentar darüber und darunter (tripāṭha-Form).
- ↳ Tinte
- Ort
- Abschrift: Dhanyapura
-
- Schreiber:in
- ↳ Ansetzungsform
-
- Jayasaubhāgya
- Kolophon
-
- Postkolophon:
saṃvat cāritra-bhede nayana-hayamite vatsare Vikramārkāt
vadi cetre ṣaṣṭi-divase Dhanyapura-nagare śāstram iyāya pūrtti
Adhyātmaḥkalpavallī muni-jana-vibudhā sodhanīyā ma sadyaḥ
Jayasaubhāgyābhidhāno liṣitām ahaniśam ālasyaṃ dū.
- Postkolophon:
- Akzessionsnummer
-
- 1893.245
- Provenienz
-
- 1893
- Verkäufer:in: Bhagvandas Kevaldas (1850 - 1900)
- Preis: 3259 Mark
Preis für Ms. or. fol. 1634-1972, 1974-2040; Ms. or. oct. 488-496, 498, 500-501, 503-511
- Eigner
- Signatur
-
- Ms. or. fol. 1676
- ↳ alternativ
-
- Akzessionsnummer : 1893.245
- Reproduktion
- Art :
- Mikrofiche black/white
Bemerkung :- Fiches 2
- Bearbeiter
-
- Datenübernahme SBB/AK
- Bearbeitungsstatus
-
- Ersteingabe komplett
- Statische URL
- https://www.qalamos.org/receive/DE1Book_manuscript_00014737
- MyCoRe ID
- DE1Book_manuscript_00014737 (XML-Ansicht)
- Export
- Lizenz Metadata
- CC0 1.0
- Anmerkungen zu diesem Datensatz senden