[DE-SBB] Ms. or. fol. 1912
- Signatur
-
- Ms. or. fol. 1912
- Titel
-
- Ṛṣimaṇḍalavṛtti
- Verfasser
- Eigner
- Katalog
-
- Schubring 639
- ↳ wie in Referenz
-
- Ṛṣimaṇḍalavṛtti
- ↳ Varianten
-
- Ṛṣimaṇḍalaṭīkā
- Link zum Werk
-
- ist Kommentar zu Ṛṣimaṇḍalastotra (Dharmaghoṣa)
- Thematik
- Region
- Inhalt
-
- Padmamandiras Kommentar zu Dharmaghoṣas Ṛṣimaṇḍalastotra mit Praśasti. Verfasst saṃvat 1553 [1496].
- Vollständigkeit
- Sprache
- Schrift
- Textanfang wie in Hs.
-
- f. 1b:
jayāya jagatām īśo yug'ād'īśo yad-āśrayāt
vṛṣaḥ paśur api prāpa jagad-bhāra-dhurīṇatāṃ (1) . . . (7)
ullāsayan nāstika-pakṣa-dakṣaṃ pradarśayann ātmani khāti-cāraṃ
triviṣṭapa-spaṣṭa-gurur gariṣṭo
jīyād guruḥ śrī-Guṇaratna-sūriḥ (8)
vande sārasvataṃ jyotir yat-prasādād ahaṃ jaḍaḥ
karavāṇi sphuṭaṃ vyākhyā-cāpalyam Ṛṣimaṇḍale (9)
varṇanā vistara-kathā-pīṭhā bhāva-pratiṣṭitaḥ
prāyaśo 'lpa-ruci-prāṇi-prema-sthema-kṛte 'stv asau (10)
ihābhīṣṭa-granth‘ārambhe 'bhīṣṭa-devatā-namaskaraṇa-rūpaṃ maṅgalābhidhānam abhidheya-saṃbandha-prayojanābhidhānaṃ ca śiṣṭa-samācāraḥ . . .
- f. 1b:
- Textende
-
- f. 144b/145a:
siri-dhamma-ghosam iti śrī-dharma-ghoṣasya ghosaṃ saṃśabdanaṃ kīrttanam iti yāvat, pakṣe śrī-Dharmaghoṣa iti sūtra-kartur abhidhānaṃ ca sa labhate siddih-sukham iti paraṃ-para-parama-prayojana-kathanaṃ. śeṣaṃ sugamam iti gāthā'r-thaḥ. iti samāptaṃ Ṛṣimaṇḍal'ākhya-prakaraṇa-sūtraṃ, tat-samāptau ca samāptā Kathārṇṇavakā-nāmnī tad-vṛttiḥ.
enāṃ Jesalameru-nāmni nagare prārabdhavān Aśvinī-
koṭṭe vāg-guru Padmamandira-gaṇiḥ pūrṇīcakārānu ca
varṣe vahni-śar'āśugodupa-mite vaiśāṣa-śukla-trayo-
daśyāṃ śukrakarodbhave śubhatame yoge 'lpadhī-śeṣaraḥ (1)
api ca:
arhan-matātivipulāmbara-maṇḍale 'smiṃś
Cāndraṃ kulaṃ kila kalāṃ kalayāṃbabhūva
sūry‘āvalī pratidinaṃ nanu yatra citram
uddyotam āsadad anuttara-saṃpad-agrā (2)
tatra svaccha-kriyā‘tuccho gacchaḥ Kharatar'āhvayaḥ
saṃprāpa yo ‘tivistāraṃ śākhābhir vaṭa-śākhivat (3)
tatr’ āsīd ādimo Dev’ācārya ācārya-vara-dhīḥ
NemicandrOddyotana-śrīr Varddhamānaś ca sūrayaḥ (4)
Kharatara-birudaṃ viśadaṃ śrī-Durlabha-rāja-sadasu yo lebhe
sa śrī-Jineśvara-gurur jīyāj Jinacandra-guravaś ca (5)
svapne śāsanadevato’kta-vacasāviḥkṛtya ya Stambhana-
śrī-Pārśva-pratimāṃ tad-aṅga-payasā duṣṭaṃ sva-kuṣṭaṃ kṣaṇād
dūrīkṛtya navāṅga-vṛttim amalām āviṣcakāroccakaiḥ
tat-paṭṭe 'bhayadeva-sūri-sugurur jāto 'yam udyad-yaśāḥ (6)
prāptopasaṃpad-vibhavas tad-ante
dvidhā 'pi sūrir Jinavallabho 'bhūt
jagrantha yo grantham anartha-sārtha-
pramāthinaṃ tīvra-kriyā-kaṭhoraḥ (7)
paṭṭe tadīye 'bhavad adbhuta-śrīr
yuga-pradhāno Jinadatta-sūriḥ
yo yoginī-cakra-mukh'Ādideva-
śīrṣe nij'ājñāṃ mukuṭīcakāra (8)
nṛ-ratna-maulir Jinacandra-sūris
tato 'py abhūc chrī-Jinapatti-sūriḥ
ṣaṭtriṃśad-udyad-vara-vāda-jetā
cakāra gacche 'tra nidhīn vahūn yaḥ (9)
Jineśvar‘ākhyaḥ prababhūva surir
Jinaprabodhābhidha-sūrayaś ca
jajñe punaḥ śrī-Jinacandra-sūriḥ
śrī-Vīra-tīrtha-prakaṭa-prabhāvaḥ (10)
Jin'ādirūpaḥ Kuśalo munīndro
nṛ-lakṣaṇo 'rvāg Jinapadma-sūriḥ
labdhi-pradhāno J inalabdhī-sūriḥ
punar gaṇ‘eśo Jinacandra-sūriḥ (11)
Jinoday‘ākhyo 'nu ca sūrir āsīd
vidvān muniḥ śrī-Jinarāja-suriḥ
samagra-siddhānta-vicāra-vārddhi-
kumbhodbhavaḥ śrī-Jinabhadra-sūriḥ (12)
tat-paṭṭa-pūrvvācala-heli-kelī-
dīkṣā-gurur me Jinacandra-suriḥ
vyākhyā-rasa-prīṇita-bhūri-bhūpaś
cāturya-varyāmṛta-bindu-kūpaḥ (13)
Jin'ādir atrāsti Samudra-surir
gurur gaṇe 'sminn atha vidyamānaḥ
yat-kīrti-kāntā kakubhāṃ mukhāni
cumbanty api prāpa satī-prasiddhiṃ (14)
śrī-Kīrtiratnābhidha-sūrayo 'smin
gaṇe babhūvur bhuvana-prasiddhāḥ
vāk-siddhi-sal-labdhi-viśuddha-buddhy-ā-
dayo guṇāḥ kasya mude na vaīṣāṃ (15)
jñātṛtv’ārjava-bhāva-dustapa-tapaś-cāritra-tīvra-kriyā-
kāṭhinya-pramukhāś camatkṛti-kṛto lokaṃpṛṇāyad-guṇāḥ
keṣāṃ nādbhutadāyino 'tra Guṇaratn'ācārya-varyā amī
jīyāsur guru-Kīrtiratna-padavī-śṛṅgāra-hīra-śriyaḥ (16)
teṣāṃ prasādād aṇu-ḍhīh prayatnam
akārṣam asmin gahane kavīnāṃ
jaṅghā-latāṃ kiṃ na jagad-vilaṅghane
dhatte kuraṅgo 'pi mṛgāṅka-saṅgataḥ (17) . . . (19)
vāg-guru-Dhavalacandra-Jñānamandira-saṃjñakau
śodhayām āsatur yatnād imāṃ lākṣaṇikottamau (20) . . . (21)
iti śrī-Ṛṣimaṇḍalavṛttiḥ pūrṇā jātā
- f. 144b/145a:
-
- Verfasser:in
- ↳ Name
-
- Verfasser:in des Grundwerks
- ↳ Name
- Typ
- Formtyp
- Anzahl der Bände
-
- 1
- ↳ Material
- Blattzahl
-
- 147
- Blattformat
-
- 25,7 x 10,8 cm
- Zeilenzahl
-
- 17
- ↳ Tinte
- Datum
- ↳ Abschrift
-
- saṃvat 1642/1585
- Ort
- ↳ Abschrift
-
- Kiṣkindhānagarī
-
- Schreiber:in
- ↳ Ansetzungsform
-
- Jayanidhāna
- ↳ Anmerkung zur Person
-
- Schüler von Rājacandragaṇi
- Kolophon
-
- Postkolophon 145b:
saṃvat 1642 bāhulāñjanetara-dvitīyā karmma-cādyāṃ śrī-vācan'ācārya-Rājacandra-gaṇi-vineya-paṃ°-Jayanidhāna-muninā lekhi Kiṣkindhā-nagaryāṃ
- Postkolophon 145b:
- Akzessionsnummer
-
- 1893.170
- Provenienz
-
- 1893
- Verkäufer:in: Bhagvandas Kevaldas (1850 - 1900)
- Preis: 3259 Mark
Preis für Ms. or. fol. 1634-1972, 1974-2040; Ms. or. oct. 488-496, 498, 500-501, 503-511
- Eigner
- Signatur
-
- Ms. or. fol. 1912
- ↳ alternativ
-
- Akzessionsnummer : 1893.170
- Reproduktion
- Art :
- Mikrofiche black/white
Bemerkung :- Fiches 3
- Bearbeiter
-
- Datenübernahme SBB/AK
- Bearbeitungsstatus
-
- Ersteingabe komplett
- Statische URL
- https://www.qalamos.org/receive/DE1Book_manuscript_00014973
- MyCoRe ID
- DE1Book_manuscript_00014973 (XML-Ansicht)
- Export
- Lizenz Metadata
- CC0 1.0
- Anmerkungen zu diesem Datensatz senden