[DE-SBB] Ms. or. fol. 2655
- Signatur
-
- Ms. or. fol. 2655
- Titel
-
- Viṃśatisthānakavicārāmṛtasaṅgraha
- Verfasser
- Eigner
- Katalog
-
- Schubring 702
- ↳ wie in Referenz
-
- Viṃśatisthānakavicārāmṛtasaṅgraha
- ↳ Varianten
-
- Viṃśatisthānakācāravicārāmṛtasaṅgraha
- Thematik
- Thematik Identifier
- Region
- Inhalt
-
- 20 Hauptpunkte der Lehre dargestellt und durch Erzählungen belegt. Verfasst saṃvat 1502 [1445]. 2800 Granthas.
- Vollständigkeit
- Sprache
- Schrift
- Textanfang wie in Hs.
-
- f. 1b:
śrī-bhūr-bhuvaḥ-svas-trita yaṃ punānā
dravyābhidhānāt kṛta-bhāva-rūpaiḥ
trikālavartti-sthitayo jinendrāḥ
sṛjantu sarvādbhuta-saukhya-lakṣmīṃ (1)
jinendra-padavī-prāpti-nimittaṃ sudṛśāṃ tapaḥ
Viṃśatisthānak’āhvānaṃ jayati śrī-jin’āgame (2)
- f. 1b:
- Textende
-
- f. 125a/125b:
Tapogacche ‘bhavad nāmnā mahimnā viśva-viśrutaḥ
Jagaccandra-guruḥ śrīmān samyag-jñāna-kriyā-nidhiḥ (4)
śrī-Devendra-gurus tasya paṭṭe ‘bhūt prakaṭa-prabhaḥ
yad-deśanā-samāje ‘bhūd Vastupālaḥ sabhā-patiḥ (5)
tac-chiṣyāḥ kṣiti-vikhyātā Vidyānanda-munīśvarāḥ
ajāyanta jagat-pūjyā jyāyo-jñāna-kriyā-guṇaiḥ (6)
tat-paṭṭodaya-bhāsvān āsīn niḥsūna-tejasāṃ rāśiḥ
śrī-Dharmaghoṣa-gaṇabhṛt sac-cakr ‘ānandi-guṇa-vibhavaḥ (7)
tataś ca
śrī-Somaprabha ity āsīt suriḥ sīmā mah’ātmanām
vyadhād Gautamavad Vīra-śāsanaṃ yo yugottamaḥ (8)
tataḥ Śatakratu-stutyaḥ śrī-Somatilak’āhvayaḥ
sūrir bhūri-yaśā jajñe vijñeṣu prathito dhuri (9)
śrī-Devasundara-gurur garimāmvurāśir
vitrāsitārir abhavad bhuvanātiśāyī
tat-paṭṭa-paṅkaja-raviḥ pavipāṇi-tejā
bhū-jāni-vandita-padaḥ śiva-mārggadarśī (10)
surir yugottama-samo ‘jani tasya paṭṭe
śrī-Somasundara-gurur guru-bhāgya-śālī
yaṃ śrī-Sudharma-guruṇā gaṇabhṛt-purogaṃ
sarvāṅgi-caṅgima-guṇais tulayanti santaḥ (11)
tac-chiṣyaḥ prathamaḥ samartha-mahimā traividya-goṣṭī-guruḥ
sūri śrī-Munisundaraḥ sura-guruḥ khyātaḥ kṣitau prajñayā
asti prāsta-tamo-bharas tad-aparaḥ sūris tu bhūri-prabhā-
śālī śrī-Jayacandra ity-abhidhayā sarvatra labdhodayaḥ (12)
yo viśvādbhuta-labdhibhiḥ sumanasam āścaryakṛdbhiḥ kalau
[sau]bhāgyāmbudhirāśayocca-padavīṃ śrī-Gautama-svāminaḥ
sa śrīmad-guru-Somasundara-padāmbhoj’ākarārhaḥ patir
jīyāt śrī-Jayacandra-sūrir avanau sūr’īśvara-grāmaṇīḥ (13)
Viṃśatisthānakācāravicārāmṛtasaṅgrahaḥ
gacch’eśa-śrī-Jayacandra-sūri-śiṣyeṇa nirmitaḥ (14)
Vīram-ākhya-pure ramye yugma-vyomendu-pañcabhiḥ
pramite vatsare harṣe Jinaharṣeṇa sādhunā (15) . . . (16)
grantho ‘ṣṭāviṃśati-śatānumitaḥ sarva-saṃkhyayā
jīyād ayaṃ budha-śreṇi-vācyamāno nirantaraṃ (17)
- f. 125a/125b:
- Gliederung / Faszikel
-
- Sthānaka 5 bis f. 34a, 10 bis f. 63b, 15 bis f. 93a, 20 bis f. 124a.
-
- Verfasser:in
- ↳ Name
- Editionen/Literatur
-
- Velankar, H. D.: Jinaratnakośa. Poona: BORI, 1944, S. 349b (I).
- Typ
- Formtyp
- Anzahl der Bände
-
- 1
- ↳ Material
- Blattzahl
-
- 127
- Blattformat
-
- 27,1 x 12,3 cm
- Zeilenzahl
-
- 13
- ↳ Tinte
- Kolophon
-
- f. 125b:
iti śrī-Viṃśatisthānakavicārāmṛtasaṅgraha saṃpūrṇaḥ
- f. 125b:
- Akzessionsnummer
-
- 1898.177
- Provenienz
-
- 1898
- Verkäufer:in: Bhagvandas Kevaldas (1850 - 1900)
- Preis: 1250 Mark
Preis für Ms. or. fol. 2565-2691; Ms. or. oct. 608-614
- Eigner
- Signatur
-
- Ms. or. fol. 2655
- ↳ alternativ
-
- Akzessionsnummer : 1898.177
- Reproduktion
- Art :
- Mikrofiche black/white
Bemerkung :- Fiches 3
- Bearbeiter
-
- Datenübernahme SBB/AK
- Bearbeitungsstatus
-
- Ersteingabe komplett
- Statische URL
- https://www.qalamos.org/receive/DE1Book_manuscript_00015716
- MyCoRe ID
- DE1Book_manuscript_00015716 (XML-Ansicht)
- Export
- Lizenz Metadata
- CC0 1.0
- Anmerkungen zu diesem Datensatz senden