[DE-SBB] Ms. or. fol. 2676
- Signatur
-
- Ms. or. fol. 2676
- Titel
-
- Tattvakaumudī
- Verfasser
-
- Saṅghatilaka
- Eigner
- Katalog
-
- Schubring 851
- ↳ wie in Referenz
-
- Tattvakaumudī
- Link zum Werk
-
- ist Kommentar zu Samyaktvasaptati (Haribhadra)
- Thematik
- Region
- Inhalt
-
- Saṅghatilakas Tattvakaumudī, ein Kommentar zur Samyaktvasaptati. Verfasst saṃvat 1422 [1365]. 7711 Granthas und 4 Akṣaras.
- Vollständigkeit
- Sprache
- Schrift
- Textanfang wie in Hs.
-
- f. 1b/2a:
sac-camīkara-bandhuroddhuratara-skandha-sphurad-dor-lataḥ
prodyat-kumbhala-kānta-kānti-laharī-svacchāśmagarbha-cchadaḥ
dantoddyota-sujāta-mauktika-samaḥ svecchā’nurūpaṃ phalat-
kalpadrur Vṛṣabha-prabhur vijayate vyākhyāsu sākṣād iva (1) . . . (6)
siddhāntonnati-śālino naya-caya-prorjasvi-garjjājuṣaś
chando-vyākaraṇa-pramāṇa-sumahaḥ saudāminī-mālinaḥ
dhinvanto nikhilaṃ dharitri-valayaṃ vyākhya ‘mṛtodvarṣaṇaiḥ
śrīmanto Guṇaśeṣar’ākhya-guravo nandantu meghā iva (7)
ḍhilyāṃ sāhi Mahammadaṃ Śaka-kula-kṣmāpāla-cūdāmaṇiṃ
yena jñāna-kāla-kalāpa-muditaṃ nirmāya ṣaḍdarśanī
prākāśyaṃ gamitā nijena yaśasā sākaṃ sa sarv’āgama-
granthajño jayatāj Jinaprabha-gurur vidyā-gurur naḥ sadā (8)
eteṣāṃ guṇa-śālināṃ pada-payojanma-dvayī-sevanāt
saṃjātādhigamaḥ sa Saṅghatilak’ācāryo jaḍo ‘py añjasā
pūrv’ācārya-kṛter vicāra-catura-jñātārtha-sārthodgateḥ
Samyaktvāgraga-Saptater vivaraṇaṃ karttāsmi saṃkṣepataḥ (9)
iha hi hetu-yukti-dṛṣṭānta-kṛta-duṣṭa-śāsane śrīmaj-jina-śāsane . . . samyaktvam eva vruvate ‘rhantaḥ . . . . . . . prathama-gāthām aha:
daṃsaṇa-suddhi-payāsaṃ titthayaram apacchimaṃ namaṃsittā
daṃsaṇa-suddhi-sarūvaṃ kittemi suyāṇusāreṇa (1)
vyā° daṃsaṇa-suddhi tti . . .
- f. 1b/2a:
- Textende
-
- f. 206a/207a:
atha sarva-śāstrārthaṃ nigamayann āha:
iya bhāviūṇa tattaṃ guru-āṇārāhaṇe kuṇaha jattaṃ
jeṇa siva-sukkha-bīyaṃ daṃsaṇa-suddhiṃ dhuvaṃ lahaha (70)
vyā° iti pūrboktaṃ tattvaṃ . . . . . . . bhavantīti gāthā’rthaḥ ( x )
yā śrī-jin’eśa-samayāmbudhino gṛhītva
samyaktva-tattva-maṇi-saptatikā vyadhāyi
pūrvair mun’īśvara-varair adhunā mayā ‘nu
so ‘ttejita vivṛti-śāṇaka-yantra-yogāt (1) . . . (2)
iti śrī-Rudrapallīyagaccha-gagana-maṇḍana-dinakara-śrī-Guṇaśekhara-sūri-paṭṭā-vataṃsa-śrī-Saṅghatilaka-sūri-viracitāyāṃ Samyaktvasaptatikāvṛttau Tattvakaumudī-nāmnyāṃ samyaktva-sthāna-ṣaṭka-svarūpa-nirūpaṇo nāma dvādaśo ‘dhikāra samāptaḥ. graṃ° 526 a° 25. atha pra°
śrī-Vīra-śāsana-maho’dadhitaḥ prasūtaḥ
prodyat kalābhir abhitaḥ prathitaḥ pṛthivyāṃ
mādyan-mahaḥ prasara-nāśita-tāmaso ‘sti
śrī-Candragaccha iti candra ivādbhuta-śrīḥ (1)
tatr’ āsīd dharaṇendra-vandya-caraṇaḥ śrī-Varddhāmano gurus
tat-paṭṭe ca Jineśvaraḥ suvihita-śreṇī-śiraḥ-śeṣaraḥ
tac-chiṣyo ‘bhayadeva-sūrir abhavad raṅgan-navāṅgī-mahā-
vṛtti Stambhana-Pārśvanātha-jinarāṭ mūrtti-prakāś’aikakṛt (2)
tat-paṭṭa-pūrvācala-cūlikāyaṃ
bhāsvān iva śrī-Jinavallabh’ākhyaḥ
sac-cakra-saṃbodhana-sāvadhāna-
buddhiḥ prasiddho guru-mukhya āsīt (3)
tac-chiṣyo Jinaśekharo gaṇadharo jajñe ‘tivijñāgraṇīs
tat-padāmbuja-rājahaṃsa-sadṛśaḥ śrī-Padmacandra-prabhuḥ
tat-paṭṭāmbudhi-barddhanaḥ kuvalaya-prodyat-prabodh’aika-dhīḥ
śrīmān śrī-Vijayendur induvad abhūc śaśvat-kulālaṃkṛtiḥ (4)
paṭṭe tadīye ‘bhayadeva-sūrir āsīd dvitīyo ‘pi guṇādvitīyaḥ
jāto yato ‘yaṃ jayatīha Rudrapallīyagacchaḥ sutarām atucchaḥ (5)
tat-pādāmbhoja-bhṛṅgo ‘jani jina-samayāmbodhi-patho’dhijanmā
sūrīndro Devabhadro ‘nupama-śama-ramā rāma-meghopamānaḥ
tasyāntevāsi-mukhyaḥ kumata-mati-tamaś-caṇḍa-mārttaṇḍa-kalpaḥ
kalpadruḥ kalpitārtha-pravitaraṇa-vidhau śrī-Prabhānanda-sūriḥ (6)
jyotiḥ-stomair amānaiḥ pratihata-jagatī-vartti-tejasvi-tejaḥ-
sphūrttī tat-paṭṭa-pūrvacāla-vimala-lasan-mauli-maulīyamānau
śrīmān Śrīcandra-sūrir Vimalaśaśi-guruś cāprameya-prabhavau
jātau śrī-rājahaṃsāv iva bhavika-jana-vyūha-bodh’aika-dakṣau (7)
ā Kaśmīra-marīṇa-cāru-dhiṣaṇāt vādīndra-vṛndārakān
mādyad-vāda-vidhau vijitya jagati prāpta-pratiṣṭo’dayāḥ
sūrīndra Guṇaśekharāḥ smayaharāḥ Śṛṅgāracandra-kṣamā’-
dhīśābhyarcya-padāmbujāḥ samabhavaṃs tat-paṭṭa-sṛṅgāriṇaḥ (8)
śrī-Saṅghatilak’ācāryas tat-pādāmbhoja-reṇavaḥ
Samyaktvasaptater vṛttiṃ vidadhus Tattvakaumudīṃ (9)
asmac-chiṣya-varasya Somatilak’ācāryānujasyādhunā
śrī-Devendra-mun’īśvarasya vacasā Samyaktva-sat-saptateḥ
śrīmad-Vikrama-vatsare dvi-nayanā 1422 mbhodhi-kṣapākṛt-prame
śrī-Sārasvata-pattane viracitā dīpotsave vṛttika (10)
sā Somakalaśa-vācaka-varānujair atra vihita-sāhāyyaiḥ
pratham ‘ādarśe likhito ‘pādhyāyaiḥ śrī-Yasaḥkalaśaiḥ (11) . . . (13)
. . .
- f. 206a/207a:
-
- Verfasser:in
- ↳ Ansetzungsform
-
- Saṅghatilaka
- Typ
- Formtyp
- Anzahl der Bände
-
- 1
- ↳ Material
- Blattzahl
-
- 207
53 fehlt, 143-207 auch als 1-65 gezählt; 207 auf der Vorderseite statt auf der Rückseite gezählt, mit anhängender leerer Bogenhälfte
- 207
- Blattformat
-
- 6,2 x 12,3 cm
- ↳ Tinte
- Datierung/Ort
-
Abschrift:
Bikaner (GND: 4268257-5)
- Kolophon
-
- f. 207a:
iti śrī-Samyaktvasaptatikāvṛttau Tattvakaumudī saṃpūrṇam - Postkolophon f. 207a:
saṃvvat ugaṇī sai tīna mādhava-māsa vicāra
śukla pakṣa pañcami dine śrī-Vīkanera majhāra (1)
- f. 207a:
- Akzessionsnummer
-
- 1898.200
- Provenienz
-
- 1898
- Verkäufer:in: Bhagvandas Kevaldas (1850 - 1900)
- Preis: 1250 Mark
Preis für Ms. or. fol. 2565-2691; Ms. or. oct. 608-614
- Eigner
- Signatur
-
- Ms. or. fol. 2676
- ↳ alternativ
-
- Akzessionsnummer : 1898.200
- Reproduktion
- Art :
- Mikrofilm
Bemerkung :- Hs or sim 05788
Art :- Mikrofiche black/white
Bemerkung :- Fiches 4
- Bearbeiter
-
- Datenübernahme SBB/AK
- Bearbeitungsstatus
-
- Ersteingabe komplett
- Statische URL
- https://www.qalamos.org/receive/DE1Book_manuscript_00015737
- MyCoRe ID
- DE1Book_manuscript_00015737 (XML-Ansicht)
- Export
- Lizenz Metadata
- CC0 1.0
- Anmerkungen zu diesem Datensatz senden